घोणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा, स्त्री, (घोणते गृह्णाति वस्तुगन्धम् । घुण् + अच् टाप् च । घोणतेऽनया इति करणे घञ् वा ।) नासा । (यथा, महाभारते । १ । १५६ । ३३ । “दीर्घघोणं महोरस्कं विकटोद्बद्धपिण्डिकम् ॥” “घोणायां द्वे ॥” इति सुश्रुते शारीरस्थाने पञ्चमाध्याये ॥) अश्वनासिका । तत्पर्य्यायः । प्रोथः २ । इत्यमरः । २ । ८ । ४९ ॥ (यथा, अश्ववैद्यके । २ । ७ । “नासाच्छिद्राक्षिमध्ये तु घोणाख्यः समुदाहृतः । घोणापार्श्वगतौ गण्डौ क्षीरिके च ततः परम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा स्त्री।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।3

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

घोणा स्त्री।

अश्वनासिका

समानार्थक:घोणा,प्रोथ

2।8।49।1।2

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा¦ स्त्री घुण--अच्।

१ अश्चनासिकायां,

२ नासामात्रेच अमरः।
“जवनिरोधस्फीतरोषघुरघुरायमाणघो रघोणेन” काद॰।
“गौरः प्रलम्बोज्ज्वलचारुघोणः” भा॰आ॰

१८

९ अ॰। अस्य क्रोडादित्वात् स्वाङ्गत्वेऽपिन ङीष् दीर्घघोणा स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा¦ f. (णा)
1. The nose.
2. The nose or nostrils of a horse. E. घुण् to roll, to turn, and अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा [ghōṇā], 1 The nose; घोणोन्नतं मुखम् Mk.9.16.

The nose of a horse, snout (of a hog); घुर्घुरायमाणघोरघोणन K.78.

The beak (of an owl); Mb.1.

The nave of a wheel (रथचक्रपिण्डिका); तदेव स्थगु यद्दीर्घं रथघोण- मिवायतम् Rām.2.1.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोणा f. (= घ्राणा; ifc. f( आ). g. क्रोडा-दि)the nose (also of a horse MBh. vi , 3390 ) MBh. Hariv. 12363 Mr2icch. ii , 13/14 Sus3r.

घोणा f. the beak (of an owl) MBh. x , 38

घोणा f. a kind of plant causing sneezing Npr.

"https://sa.wiktionary.org/w/index.php?title=घोणा&oldid=499462" इत्यस्माद् प्रतिप्राप्तम्