चकमुषल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकमुषल¦ पु॰ चक्रं मुषलञ्च साधनतया अत्रास्ति अच्। चक्रमुषलनिष्पाद्ये युद्धभेदे
“तत्र चक्रं हलञ्चैव गदांकौमोदकीन्तथा। सौनन्दं मुषलञ्चैव वैष्णवान्यायुधानिच। दर्शयिष्यर्त्ति संग्रामे पास्यन्ति च महीक्षिताम्। [Page2839-b+ 38] रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः। स चकृ-मुषलो नाम संग्रामः कृष्ण! विश्रुतः। दैवतैरिहनिर्द्दिष्टः कालः स्यादेष संज्ञितः” हरि॰

९६ अ॰। चक्रेणनिर्वृत्तम् अण्। चाक्र तन्निर्वृत्ते युद्धे
“चाकं मौषल-मिद्येवं संग्रामं रणवित्तमाः। कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्तिं पार्थिवाः” हरि॰

१० अ॰।

"https://sa.wiktionary.org/w/index.php?title=चकमुषल&oldid=351647" इत्यस्माद् प्रतिप्राप्तम्