चकास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकास, ऋ क्ष लु दीप्तौ । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-सेट् ।) ऋ, अचीचकासत् अच- चकासत् । अनेकस्वरात् सन्वद्भावविकल्पः । क्ष, चकासति । लु, चकास्ति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकास¦ दीप्तौ अदा॰ जक्षा॰ पर॰ अक॰ सट्। चकास्ति[Page2806-b+ 38] अचकासीत्। चकसाम--बभूघ आस चकार। ऋदित्। अचचकासत्।
“चकासति च मासादास्तथा रन्ध्रषु जा-ग्रति”।
“चकासां चक्रुरुत्तस्थुः”
“शोकादभूषैरपि भू-श्चकासाञ्चकार नागेन्दाथाश्वमिश्रैः” भट्टिः।
“चकासतचारु चमरुचम्मणा” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकास (ऋ) चकासृ¦ r. 2nd cl. (चकास्ति) To shine. अदा जक्षा पर-अक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=चकास&oldid=351671" इत्यस्माद् प्रतिप्राप्तम्