चक्रगण्डुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगण्डुः, पुं, (चक्रमिव वर्त्तुलाकारो गण्डुः ।) वर्त्तुलाकारोपाधानम् । इति चतुरशब्दार्थे हेमचन्द्रः ॥ गोलबालिश इति गालबालिश इति च भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रगण्डुः&oldid=133428" इत्यस्माद् प्रतिप्राप्तम्