चक्रगदाधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगदाधर¦ पु॰
“मनस्तत्त्वात्मकं चक्रं बुद्धितत्त्वात्मिकांगदाम्। धारयन् लोकरक्षार्थं गुप्तश्चक्रगदाधरः” बिष्णुसं॰भाष्यधृतवाक्योक्ते परमेश्वरे

"https://sa.wiktionary.org/w/index.php?title=चक्रगदाधर&oldid=351846" इत्यस्माद् प्रतिप्राप्तम्