चक्रगुच्छः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रगुच्छः, पुं, (चक्रवद्गुच्छः पुष्पगुच्छोऽस्मिन् अस्य वा ।) अशोकवृक्षः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रगुच्छः&oldid=133430" इत्यस्माद् प्रतिप्राप्तम्