चक्रजीवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रजीवकः, पुं, (चक्रेण कुम्भाद्युत्पादनयन्त्र- विशेषेण जीवतीति । जीव + ण्वुल् ।) कुम्भ- कारः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रजीवक¦ पु॰ चक्रेण कुम्भसाधनचक्रेण जीवति जीव--ण्वुल्

६ त॰। कुम्भकारे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रजीवक¦ m. (-कः) A potter. E. चक्र a wheel, and जीवक who lives by; also चक्रजीविन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रजीवक/ चक्र--जीवक m. " living by his wheel " , a potter L.

"https://sa.wiktionary.org/w/index.php?title=चक्रजीवक&oldid=351891" इत्यस्माद् प्रतिप्राप्तम्