चक्रतीर्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रतीर्थ¦ न॰ चक्रेण सुदर्शनेन क्षालनेन कृतं तीर्थम्। प्रभासक्षेत्रस्थे वैष्णवे तीर्थभेदे तत्कथा स्क॰ प्रभा॰
“तस्य सीमां प्रवक्ष्यामि विष्णुक्षत्रस्य भामिनि!। पूर्वे-यमेश्वरं यावत् श्रीसोमेशस्तु पश्चिमे। उत्तरे तु विशा-लाक्षी दक्षिणे सरितां पतिः” इत्युपक्रमे
“चक्रतीर्थे नरःस्नात्वा सापवासोजितेन्द्रियः। द्वादश्यां कार्त्तिके मासि-दद्यात विप्रषु काञ्चनम्। विष्णुं संपूज्य विधिना मुच्यतेसवपातकैः देव्युवाच चक्रतीर्थं कथं नाम त्वयाप्रोक्तं वृषध्वज!। कुत्र तिष्ठति तत्तीर्थं किंप्रभावं बदस्वमे। ईश्वर उवाच। पुरा देवासुरे यद्ध डत्वा दैत्यान्जनार्द्दनः। चक्रं प्रक्षालयामास तत्र वै रक्तराञ्जतम्। [Page2837-b+ 38] अष्ट कोटीस्तु तीर्थानि तत्रानीय स्वयं हरिः। तीर्थेप्रकल्पयामास शुद्धिं कृत्वा सुदर्शने। तीर्थस्य चक्रेनामापि चक्रतीर्थमिति श्रुतम्। अष्टायुतानि तीर्था-नामष्टौ कोट्यस्तथैव च। तत्र सन्ति महादेवि। चक्रतीर्थेन संशयः। यस्तत्र कुरुते स्नानमेकचित्तो नरोत्तमः। सर्वतीर्थाभिषेकस्य स प्राप्नोत्यखिलं फलम्। तीर्था-नामष्टकोट्यस्तु निवसन्ति वरानने!। एकादश्यां विशेषेणचन्द्रसूर्यग्रहे तथा। तत्र स्नात्वा महादेवि! यज्ञ-कोटिफलं लभेत्। तस्य कल्पेषु नामानि शृणुतेकथयाम्यहम्। कोटितीर्थं पूर्वकल्पे श्रीनिधानं द्विती-यके। तृतीये शतधारं च चक्रतीर्थं चतुर्थके। एवं तेकल्पनामानि अतीतान्यखिलानि ते। कथितान्येवमन्यानिज्ञेयानि विबुधैः क्रमात्। तत्र यद्दीयते दानं तस्यसंख्या न विद्यते। अर्द्धक्रोशप्रमाणञ्च विष्णुक्षेत्रं प्रकी-र्त्तितम्। व्रह्महत्यापसर्पाय सत्यमेतन्मयोदितम्। मासोपवासी तत्क्षेत्रमग्निहोत्री पतिव्रता। स्वाध्यायीयज्ञयाजी च तपश्चान्द्रायणादिकम्। तिलोदकं चपितॄणां श्राद्धञ्च विधिपूर्ब्बकम्। एकरात्रं त्रिरात्रं बाकृच्छ्रसान्तपनं तथा। मासोपवासी तत्रैव अन्यद्वा पु-ण्यकर्म्मकृत्। दैत्यारिक्षेत्रमासाद्य यत्किञ्चित् कुरुतेनरः। अन्यक्षेत्रात् कोटिगुणं पुण्यं भूयान्न संशयः। सुदर्शने वरे तीर्थे गोदानं तत्र दापयेत्। सम्यक्यात्रा-फलप्रेप्सुः सर्वपापविशुद्धये। चाण्डालः श्वपचोवापितिर्यग्योनिगतस्तथा। तस्मिन् तीर्थे मृतः सम्यक् आ-च्युतं लोकमाप्नुयात्। इति संक्षेपतः प्रोक्तं चक्रतीर्थ-समुद्भवम्। माहात्म्यं सर्वपापघ्नं सर्वकामफलप्रदम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रतीर्थ/ चक्र--तीर्थ n. N. of a तीर्थ(See. चक्र) VarP. S3ivaP. Prab. iv f. etc.

"https://sa.wiktionary.org/w/index.php?title=चक्रतीर्थ&oldid=351914" इत्यस्माद् प्रतिप्राप्तम्