चक्रतैल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रतैल¦ न॰ चक्रस्य तत्फलस्य तैलम्। चक्रमर्द्दफल-जाते तैले।
“चक्रतैलेन चाभ्यज्य सज्जचूर्ण्णेन चूर्णयेत्”।
“कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्” सुश्रुतः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रतैल/ चक्र--तैल n. oil prepared from the चक्र(- गज?) plant Sus3r.

"https://sa.wiktionary.org/w/index.php?title=चक्रतैल&oldid=351923" इत्यस्माद् प्रतिप्राप्तम्