चक्रद्वार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रद्वार¦ पु॰ चक्रमिव द्वारमत्र। पर्व्वतभेदे।
“द्रोणश्च शतशृङ्गश्च चक्रद्वारश्च पर्वतः” भा॰ शा॰

३२

२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रद्वार/ चक्र--द्वार m. N. of a mountain MBh. xii , 12035.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRADVĀRA(Ṁ) : A great mountain. Indra per- formed a yajña on this mountain. (Śānti Parva, Chapter 4, Verse 185).


_______________________________
*6th word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रद्वार&oldid=429290" इत्यस्माद् प्रतिप्राप्तम्