चक्रधर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधरः, पुं, (धरतीति । धृ + अच् । चक्रं सुदर्शनाख्यं द्बादशारादिलक्षणलक्षितमस्त्रम् । तस्य धरः । चक्रं धरति धारयतीति वा ।) विष्णुः । (यथा, रघुः । १६ । ५५ । “विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥” चक्रं फणा तस्य धरः ।) सर्पः । (यथा, महा- भारते । ३ । ८५ । ७० । “अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे । तथा नागाः सुपर्णाश्च सिद्धाश्चक्रधरास्तथा ॥”) ग्रामजालिनि त्रि । इति मेदिनी ॥ (यथा, महाभारते । ३ । ८५ । ७६ । “यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधर¦ पु॰ चक्रं मनस्तत्त्वं सुदर्शाख्यमस्त्रं वा धरति-धृ--अच्।

१ चक्रधारिणि विष्णौ

२ ग्रामयाजिनि चमेदि॰।
“प्रचक्रमे चक्रधरप्रभावः” रघुः।

३ चक्रास्त्र-धारकमात्रे नृपादौ
“यजन्ते क्रतुभिर्देवास्तथा चक्र-धरानृपाः” भा॰ व॰

८५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधर¦ mfn. (-रः-रा-रं) Having a wheel, &c. m. (-रः)
1. A village or common tumbler or juggler.
2. One who holds a wheel, discus, &c.
3. The manager or owner of many villages.
4. A name of VISHNU or KRISHNA, who is represented as holding a discus in one hand.
5. A snake. E. चक्र a wheel, &c. and धर who holds. धृ अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधर/ चक्र--धर mfn. or m. bearing a wheel , wheel-bearer Pan5cat. v , 3 , 10/11 ff. (once -धार)

चक्रधर/ चक्र--धर mfn. = -भृत्MBh. i , 6257 Mr2icch. v , 3 Ragh. xvi , 55

चक्रधर/ चक्र--धर mfn. driving in a carriage (? , " a snake " or " a governor " Sch. ; See. Mn. ii , 138 and Ya1jn5. i , 117 ) MBh. xiii , 7570

चक्रधर/ चक्र--धर m. a sovereign , emperor , iii , xii Hariv. 10999

चक्रधर/ चक्र--धर m. governor of a province L.

चक्रधर/ चक्र--धर m. = चरकVarBr2. xv , 1 Sch.

चक्रधर/ चक्र--धर m. a snake Ra1jat. i , 261

चक्रधर/ चक्र--धर m. a village tumbler(See. चक्रा-ट) W.

चक्रधर/ चक्र--धर m. N. of a man Karmapr. Sch.

चक्रधर/ चक्र--धर m. of other men Katha1s. etc.

चक्रधर/ चक्र--धर m. of a locality Ra1jat. iv , 191.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRADHARA : A very intelligent brahmin. One-eyed and bent down in body he is a character in Vatsarāja- carita. (See Vidūṣaka).


_______________________________
*4th word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रधर&oldid=499476" इत्यस्माद् प्रतिप्राप्तम्