चक्रनखः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनखः, पुं, (चक्रमिव नखः नखाकृत्यंशविशेषो- ऽस्त्यस्य इति । “अर्श आदिभ्योच्” इत्यच् ।) व्याघ्रनखनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रनखः&oldid=133441" इत्यस्माद् प्रतिप्राप्तम्