चक्रनामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनामन्¦ पु॰ चक्रात् मक्षिकाचक्रात् नाम यस्य।

१ माक्षिकधातौ हेमच॰। तस्य मक्षिकापटलजातत्वात् तथात्वम्

२ चक्रनामनामके चक्रवाके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनामन्¦ m. (-मा) A pyritic ore or iron: see माक्षिक। E. चक्र a wheel, &c. and नामन् appellation. चव्रवाके माक्षिकधातौ च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रनामन्/ चक्र--नामन् m. = -सा-ह्वयKa1d.

चक्रनामन्/ चक्र--नामन् m. a pyritic ore of iron( माक्षिक) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रनामन्&oldid=352034" इत्यस्माद् प्रतिप्राप्तम्