चक्रपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद¦ न॰
“चक्रपदमिह मनननगुरुभिः” वृ॰ र॰ टी॰ उक्तेत्रयोदशाक्षरपादे छन्दोमेदे।

"https://sa.wiktionary.org/w/index.php?title=चक्रपद&oldid=352059" इत्यस्माद् प्रतिप्राप्तम्