चक्रपद्माट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माटः, पुं, (चक्रं चक्रवत् यत् पद्मं दद्रुरोगः तत्र अटति तं मृद्नातीत्यर्थः ।) चक्रमर्द्दक- वृक्षः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट¦ पु॰ चक्रः चक्राकारो दद्रुरोगः पद्ममिव तत्राटतिप्रभवति अच्

७ त॰। चक्रमर्द्दवृक्षे दद्रुघ्ने शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट¦ m. (-टः) Cassia tora: see चक्रमर्द्दक। E. चक्र a wheel, पद्म a lotus, and अट what goes or is अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपद्माट/ चक्र--पद्मा m. = -गजL.

"https://sa.wiktionary.org/w/index.php?title=चक्रपद्माट&oldid=352063" इत्यस्माद् प्रतिप्राप्तम्