चक्रपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपादः, पुं, (चक्रं पाद इवास्य ।) रथः । (चक्रवत् पादा यस्य ।) हस्ती । इत्यजयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाद¦ पु॰ चक्रं पादैव यस्य। रथे अजयपालः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाद¦ m. (-दः)
1. A carriage,
2. An elephant. E. चक्र a wheel, and पाद a foot; also चक्रपादक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाद/ चक्र--पाद m. " wheel-footed " , a carriage L.

चक्रपाद/ चक्र--पाद m. " circular-footed " , an elephant L.

"https://sa.wiktionary.org/w/index.php?title=चक्रपाद&oldid=352102" इत्यस्माद् प्रतिप्राप्तम्