चक्रपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाल¦ पु॰ चक्रं पालयति पालि + अण्। सेनापतिचक्ररक्षके योधभेदे। चक्ररक्षशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाल¦ m. (-लः)
1. Superintendent of a province.
2. One who carries a discus.
3. A circle.
4. The horizon. E. चक्र and पाल who or what protects. E. पालि + अण् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रपाल/ चक्र--पाल m. the superintendent of a province W.

चक्रपाल/ चक्र--पाल m. one who carries a discus W.

चक्रपाल/ चक्र--पाल m. a circle W.

चक्रपाल/ चक्र--पाल m. the horizon W.

चक्रपाल/ चक्र--पाल m. N. of a poet Kshem.

"https://sa.wiktionary.org/w/index.php?title=चक्रपाल&oldid=352107" इत्यस्माद् प्रतिप्राप्तम्