चक्रबान्धव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रबान्धवः, पुं, (चक्रस्य पद्मस्य बान्धवः बन्धुः ।) सूर्य्यः । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रबान्धव¦ m. (-वः) The sun. E. चक्र the ruddy goose, and बान्धव a friend; these birds being supposed to couple only in the day time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रबान्धव/ चक्र--बान्धव m. " friend of चक्र(-va1ka)birds (supposed to couple only in day-time) " , the sun L.

"https://sa.wiktionary.org/w/index.php?title=चक्रबान्धव&oldid=499478" इत्यस्माद् प्रतिप्राप्तम्