चक्रभेदिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभेदिनी, स्त्री, (चक्रं चक्रवाकमिथुनं भिनत्ति पृथक् करोतीति । भिद् + णिनिः । ततो ङीप् । निशायां हि चक्रवाकयोर्वियोजनं भवतीति लोकप्रसिद्धम् ।) रात्रिः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभेदिनी¦ स्त्री चक्रौ चक्रवाकौ भिनत्ति वियोजयतिभिद--णिनि ङीप्। रात्रौ त्रिका॰ रात्रौ हि तयो-र्वियोगात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभेदिनी¦ f. (-नी) Night. E. चक्र the ruddy goose, and भेदिनी what di- vides, (male and female;) these birds being condemned, according to the Hindus, to be separated at night. भिद-णिनि ङीप् | [Page258-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रभेदिनी/ चक्र--भेदिनी f. " dividing the चक्र(-va1ka) couples(See. -बान्धव)" , night L.

"https://sa.wiktionary.org/w/index.php?title=चक्रभेदिनी&oldid=352182" इत्यस्माद् प्रतिप्राप्तम्