चक्रमण्डलिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमण्डली, [न्] पुं, (चक्राकारेण यन्मण्डलं तदस्त्यस्य इति इनिः ।) अजगरसर्पः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमण्डलिन्¦ पुंस्त्री॰ चक्रमिव मण्डलोऽस्त्यस्य इनि। अजगरसर्पे हेम॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमण्डलिन्¦ m. (-ली) A large snake, (Boa constrictor.) E. चक्र a wheel, and मण्डल a circumference, implying either that the body of the snake, or the spots on the body may be compared to a wheel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमण्डलिन्/ चक्र--मण्डलिन् m. the Boa constrictor L.

"https://sa.wiktionary.org/w/index.php?title=चक्रमण्डलिन्&oldid=352217" इत्यस्माद् प्रतिप्राप्तम्