चक्रमन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमन्द¦ पु॰ नागभेदे।
“तथा नागौ चक्रमन्दातिषण्डौ” भा॰ मौ॰

४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रमन्द/ चक्र--मन्द m. N. of a नागMBh. xvi , 120.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakramanda  : m.: A mythical serpent.

One of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*3rd word in right half of page p21_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakramanda  : m.: A mythical serpent.

One of those who received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 15, 12.


_______________________________
*3rd word in right half of page p21_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रमन्द&oldid=445191" इत्यस्माद् प्रतिप्राप्तम्