चक्रयोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रयोग/ चक्र--योग m. applying a splint or similar instrument by means of pulleys (in case of dislocation of the thigh) Sus3r. iv , 3 , 25.

"https://sa.wiktionary.org/w/index.php?title=चक्रयोग&oldid=352315" इत्यस्माद् प्रतिप्राप्तम्