चक्रलक्षणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलक्षणा, स्त्री, (चक्रे चक्राकारे दद्रौ मण्डला- कारे कुष्ठादौ वा लक्षणं आरोग्याय चिह्नं आरोग्यसूचनमित्यर्थः यस्याः ।) गुडूची । इति रत्नमाला ॥ (चक्रं लक्षणं यस्य इति व्युत्पत्त्या । रथे विष्णौ च पुं ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलक्षणा¦ स्त्री चक्रे मण्डलाकारकुष्ठे लक्षणं प्रतीकारसाधनरूपं चिह्नमस्य। गुडूच्याम् रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलक्षणा¦ f. (-णा) A plant, (Menispermum glabrum:) see गुडूची।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रलक्षणा/ चक्र--लक्षणा f. Cocculus cordifolius L.

"https://sa.wiktionary.org/w/index.php?title=चक्रलक्षणा&oldid=352344" इत्यस्माद् प्रतिप्राप्तम्