चक्रला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रला, स्त्री, (चक्रं चक्राकारं लाति आदत्ते चक्राकारेण वर्द्धत इति यावत् । ला + कः तत- ष्टाप् ।) उच्चटा । इत्यमरः । २ । ४ । १६० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रला स्त्री।

मुस्ताभेदः

समानार्थक:चूडाला,चक्रला,उच्चटा

2।4।160।1।4

स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा। वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रला¦ f. (-ला) A plant, (Kyllinga monocephala.) E. चक्र a wheel, and ल what gets. लाति ला-क | उच्चटायाम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रला f. a kind of Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=चक्रला&oldid=352358" इत्यस्माद् प्रतिप्राप्तम्