चक्रवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवत्¦ त्रि॰ चक्रमस्त्यस्य मतुप् मस्य वः।

१ चक्रास्त्रयुक्तेस्त्रियां ङीप्।

२ तैलिके च।
“सुनाचक्रध्वजवतां वेशे-नैव च जीवताम्” मनुः।
“सुनावान् पशुमारणपूर्व्वकमांसविक्रयजीवी। चक्रवान् वीजबधबिक्रयजीवी तैलिकःध्वजवान् मद्यविक्रयजीवी शौण्डिकः” कुल्लूकः। चक्रंतदाकारीऽस्त्यस्य। चक्राकारसदृशाकारयुक्ते

३ पर्व्वत-भेदे पु॰।
“तत्रैव चक्रसदृशं चक्रवन्तं महाचलम्। सह-स्रकूटं विपुलं भगवान् संन्यवेशयत्” हरिवं॰

२२

५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवत्¦ mfn. (-वान्-वती-वत्)
1. Circular, being in a ring or circle.
2. Armed with a discus.
3. Wheeled, &c. m. (-वान)
1. The proprietor of an oil mill, or any one in which seeds are bruised.
2. VISHNU.
3. An emperor. E. चक्र a wheel. &c. मतुप् poss. aff.

चक्रवत्¦ ind. In rotation, going round or revolving like a wheel. E. चक्र, and मतुप् aff. मस्य वः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवत् [cakravat], a. [चक्रमस्त्यस्य मतुप् मस्य वः]

Wheeled.

Circular.

Armed with a discus. m.

An oilman.

A sovereign emperor.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवत्/ चक्र--वत् mfn. furnished with wheels , wheeled Pa1n2. 8-2 , 12 Ka1s3.

चक्रवत्/ चक्र--वत् mfn. armed with a discus W.

चक्रवत्/ चक्र--वत् mfn. circular W.

चक्रवत्/ चक्र--वत् m. an oil-grinder Mn. iv , 84

चक्रवत्/ चक्र--वत् m. N. of विष्णुW.

चक्रवत्/ चक्र--वत् m. a sovereign , emperor W.

चक्रवत्/ चक्र--वत् m. N. of a mountain Hariv. 12408 and 12847 R. iv , 43 , 32

चक्रवत्/ चक्र--वत् n. a chariot Baudh. i , 3 , 34

चक्रवत्/ चक्र--वत् ind. like a wheel , in rotation W.

"https://sa.wiktionary.org/w/index.php?title=चक्रवत्&oldid=352368" इत्यस्माद् प्रतिप्राप्तम्