चक्रवर्तिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्तिनी स्त्री।

चक्रवर्तिनी

समानार्थक:जनी,जतूका,रजनी,जतुकृत्,चक्रवर्तिनी,संस्पर्शा

2।4।153।2।5

तस्यां कटम्भरा राजबला भद्रबलेत्यपि। जनी जतूका रजनी जतुकृच्चक्रवर्तिनी॥

पति : चक्रवर्ती

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्तिनी/ चक्र--वर्तिनी f. the fragrant plant जन्तुकाL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of ललिता. Br. IV. १८. १६.

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्तिनी&oldid=429302" इत्यस्माद् प्रतिप्राप्तम्