चक्रवर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवर्मन्/ चक्र--वर्मन् m. N. of a king of Kashmir Ra1jat. v , 287 ff.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bala (Bali-वा। प्।) who was कर्ण in his previous birth. Br. III. 6. ३३; वा. ६८. ३२.

"https://sa.wiktionary.org/w/index.php?title=चक्रवर्मन्&oldid=429305" इत्यस्माद् प्रतिप्राप्तम्