चक्रवाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाटः, पुं, (चक्रेण चक्राकारेण वाटः वेष्टनं यस्य ।) क्रियारोहः । पर्य्यन्तः । शिखातरुः । इति मेदिनी । टे । ६२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाट¦ पु॰ चक्रस्वेव वाटोऽत्र वट--वेष्टने घञ्।

१ क्रिया-राहे कर्म्मप्रारम्भे

२ पर्य्यन्ते

३ शिखातरौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाट¦ m. (-टः)
1. Limit, boundary.
2. A lamp stand.
3. Engaging in any action. E. चक्र and वट् वेष्टने to surround, affix घञ्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाट/ चक्र--वाट m. a limit , boundary L.

चक्रवाट/ चक्र--वाट m. a lamp-stand L.

चक्रवाट/ चक्र--वाट m. engaging in an action (? , क्रिया-रोह) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रवाट&oldid=352443" इत्यस्माद् प्रतिप्राप्तम्