चक्रवाटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवाटः, पुं, (चक्रेण चक्राकारेण वाटः वेष्टनं यस्य ।) क्रियारोहः । पर्य्यन्तः । शिखातरुः । इति मेदिनी । टे । ६२ ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रवाटः&oldid=133482" इत्यस्माद् प्रतिप्राप्तम्