चक्रवृद्धिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवृद्धिः, स्त्री, (चक्रमिव चक्रभ्रमणमिव वृद्धिः उत्तरोत्तरं वृद्धेरपि वृद्धिरित्यर्थः ।) यत्र वृद्धि- रूपं धनं दातुमशक्तोऽधमर्णः सवृद्धिकमिदं दास्यामीतिस्वीकरोति तत्र यावृद्धिः सा । सुदेर मुद इति भाषा । यथाह नारदः । “वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥” (तथाच मनुः । ८ । १५३ । “चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ।” “कायिका कायसंयुक्ता मासग्राह्या च कालिका । वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता ॥” इति तट्टीकायां कुल्लूकभट्टधृतबृहस्पतिवचनम् ॥)

"https://sa.wiktionary.org/w/index.php?title=चक्रवृद्धिः&oldid=133491" इत्यस्माद् प्रतिप्राप्तम्