चक्रवृद्वि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रवृद्वि¦ स्त्री चक्रमिव वृद्धिः।
“वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धि-रुदाहृता” इति नारदोक्ते

१ वृद्धिभेदे। तद्दानादिप्रकांरःमनुना दर्शितो यथा
“नातिसांवत्सरीं वृद्धिं नवादृष्टांपुनर्हरेत्। चक्त्रवृद्धिः कालवृद्धिः कारिता कायिका चथा। ऋणं दातुमशक्तोयः कर्त्तुमिच्छेत् पुनः क्रियाम्। [Page2840-b+ 38] स दत्त्वा निर्जितां वृद्धिं करणं परिवर्त्तयेत्। अदर्शयित्वातत्रैव हिरण्यं परिवर्त्तयेत्। यावती सम्भवेद् घृद्धिस्ता-वतीं दातुमर्हति”।
“ममैकस्मिन्मासि मासद्धये मासत्रयेवा गते तस्य वृद्धिः विगणय्य एकदा दातव्येत्येवं विधिनियमपूर्ब्बकवृद्धिग्रहणमुत्तमर्णः संवत्सरपर्य्यन्तं कुर्य्यात्नातिक्रान्ते संवत्सरे वृद्धिं गृह्णीयात् न च शास्त्रोक्त-धर्म्यद्विकत्रिकशताद्यधिकां गृह्णीयात्। अधर्म्यत्वबोध-नार्थो निषेधः। चक्रवृद्ध्यादिचतुष्टयीं चाशास्त्रीयां नगृह्णीयात्। तासां स्वरूपमाह वृहस्पतिः
“कायिकाकायसंयुक्ता मासग्राह्या च कालिका। वृद्धेर्वृद्धिश्चक्रवृद्धिःकारिता ऋणिना कृता”। तत्र चक्रवृद्धिः स्वरूपेणैवगर्हिता। कालवृद्धिस्तु द्विगुणाधिकग्रहणन। कायिकाचातिवाहदोहादिना। कारिता ऋणिकेन या आपत्-काल एव उत्तमर्णपीडया कृता। चतस्रोऽपि वृद्धीरशास्त्रीया न गृह्णीयात्। तथा च वृहस्पतिः
“भागोयद्द्विगुणादूर्द्ध्वं चक्रवृद्धिश्च गृह्यते। पूर्णे च सोदयपश्चात् वार्द्धुष्यं तद्विगर्हितम्”। कात्यायनः
“ऋणिकेनकृता वृद्धिरधिका सम्प्रकल्पिता। आपत्कालकृता नित्यदातव्या कारिता तथा। अन्यथा कारिता वृद्धिर्न्न दातव्याकथञ्चन”। ऋणं दातुमिति। अधमर्णो धनदानासामर्थ्यात्यदि पुनर्लेख्यादिक्रियां कर्त्तुमिच्छेत् स निर्ज्जितांउक्तमार्गेण सत्यतया आत्मसात् कृतां वृद्धिं दत्त्वा करणंलेख्यं पुनः कुर्य्यात्। अदर्शयित्वेति। यदि देवगत्यावृद्धिहिरण्यमषि समग्रं दातुं न शक्नोति तदा तद्गृहीत्वैव तत्रैव पुनः क्रियमाणे लेख्यादौ वृद्धिहिर-ण्यादिशेषमारोपयेत्। यत्प्रमाणं चक्रवृद्धिधनं तदानींसम्भवति तद्दातुमर्हति” कुल्लू॰। चक्रमस्त्वस्य अच् चक्रं चक्रवच्छकटादि तन्निमित्ता वृद्धिः।

२ शकटादिभाटकरूपलाभे च।
“चक्रवृद्धिं समारूढोदेशकालव्यवस्थितः। अतिक्रामन् देशकालौ न तत्फल-मवाप्नुयात्” मनुः।
“चक्रदृद्धिमिति। चक्रवृद्धिशब्दे-नात्र चक्रवच्छकटादिभाटकरूपा वृद्धिरभिमता चक्र-वृद्धिमाश्रित उत्तमर्णो देशकालव्यवस्थितः। यदि वारा-णसीपर्य्यन्तं लवणादि शकटेन वहामि तदा ममेय-द्धनं दातव्यमिति वेतने देशव्यवस्थितिः। यदि मासंयावद्वहामि तदा ममेयद्धनं दातव्यमिति कालव्यवस्थितिःएवमभ्युपगतदेशकालौ नियमस्थौ दैवादपूरयन् शक-दादिनाऽवहन् लाभरूपफलं सकलं न प्राप्नोति” कूल्लू॰। [Page2841-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=चक्रवृद्वि&oldid=352501" इत्यस्माद् प्रतिप्राप्तम्