चक्रश्रेणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रश्रेणी, स्त्री, (चक्रमिव चक्राणां वा श्रेणी यत्र ।) अजशृङ्गीवृक्षः । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रश्रेणी¦ स्त्री चक्राणां श्रेणिरन्न ङीव। अजशृङ्ग्याम्वृक्षभेदे रत्नमाला तस्याःफलानां चक्राकारशृङ्गरूपतयाजातत्वा त्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रश्रेणी¦ f. (-णी) A plant bearing a crooked fruit: see अजशृङ्गी E. चक्र a wheel, and श्रेणी a line or row.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रश्रेणी/ चक्र--श्रेणी f. Odina pinnata (bearing a curved fruit) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रश्रेणी&oldid=352520" इत्यस्माद् प्रतिप्राप्तम्