चक्रसाह्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसाह्वय¦ पुंस्त्री॰ चक्रेण समाना आह्वा यस्य। चक्रवाके
“चकोरान् वानरान् हसान् सारसान् चक्रसाह्वयान्” भा॰आनु॰

५४ अ॰। जातित्वेऽपि योपधत्वात् स्त्रियां टाप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसाह्वय/ चक्र--सा m. the चक्र(-va1ka) bird MBh. xiii , 2836 R. iv , 51 , 38.

"https://sa.wiktionary.org/w/index.php?title=चक्रसाह्वय&oldid=352542" इत्यस्माद् प्रतिप्राप्तम्