चक्राङ्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्का/ चक्रा f. Cocculus tomentosus Bhpr. v , 3 , 307 ( v.l. क्रा-ह्वा)

चक्राङ्का/ चक्रा f. Cyperus pertenuis L.

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्का&oldid=352599" इत्यस्माद् प्रतिप्राप्तम्