चक्राङ्की

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्की, स्त्री, (चक्रेण चक्राकारेण अङ्कते गच्छती- त्यर्थः । अकि गतौ + अच् ततो ङीष् ।) हंसी । इति शब्दरत्नावली ॥ चक्राकी च पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रा(की)ङ्की¦ स्त्री चक्राकारेणाकति अङ्कते वा अक--गतौअकिङ् गतौ अच् गौरा॰ ङीष्। हंस्यां शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्की¦ f. (-ङ्की) A wild goose. E. चक्र a number, and अकि to go, affixes अच् and ङीष् flying in large flocks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राङ्की/ चक्रा f. = ङ्गी, a goose L.

"https://sa.wiktionary.org/w/index.php?title=चक्राङ्की&oldid=352609" इत्यस्माद् प्रतिप्राप्तम्