चक्राट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राटः, पुं, (चक्रं धूर्त्तताजालं शाठ्यसमूहं आलम्ब्य अटतीति । अट् + अच् ।) विषवैद्यः । धूर्त्तः । दीनारः । इति मेदिनी । टे । ४२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राट¦ पु॰ चक्रं चक्राकारमटति अट--अण् उप॰ स॰।

१ विषवैद्ये

२ धूर्त्ते

३ दीनारे परिमाणभेदे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राट¦ m. (-टः)
1. A juggler, a snake-catcher, one who exhibits snakes and pretends to cure their bites.
2. A knave, a cheat, a rogue.
3. A gold coin or certain weight of gold, a Dinar. E. चक्र a number of villages, and अट who goes, i. e. a vagabond, &c. चक्राकारमटति अट- अण् उप-सः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राट/ चक्रा m. (= क्र-चर)a juggler , snake-catcher , snake-charmer L.

चक्राट/ चक्रा m. a knave , cheat L.

चक्राट/ चक्रा m. a gold coin , Dinar L.

"https://sa.wiktionary.org/w/index.php?title=चक्राट&oldid=352641" इत्यस्माद् प्रतिप्राप्तम्