चक्राण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राणः, त्रि, (चक्रे कर्म्मादिकं इति । कृ + कान प्रत्ययः । ततो धातौ अभ्यस्ते णत्वम् ।) कृतवान् । कर्म्मवाच्ये कृतः । भाववाच्ये क्ली कृतम् । इति मुग्धबोधव्याकरणं तट्टीका च ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राण¦ mfn. (-णः-णा-णं)
1. Doing.
2. Done. E. कृ to do, काणच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राण pf. A1. p. 1. कृSee.

"https://sa.wiktionary.org/w/index.php?title=चक्राण&oldid=352646" इत्यस्माद् प्रतिप्राप्तम्