चक्राधिवासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राधिवासी, [न्] पुं, (चक् तृप्तौ + रक् । चक्रं तृप्तिजनकं अधिवासयतीति । अधि + वस् + णिच् + णिनिः ।) नागरङ्गवृक्षः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राधिवासिन्¦ पु॰ चक्रं तृप्तिकरमधिवासयति अधि + वासिणिनि। तृप्तिकरसौरभयुक्ते नागरङ्गवृक्षे(नारेङ्गानेवु) त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राधिवासिन्¦ m. (-सी) The orange tree. E. चक्र a heap, and अधिवस् to abide, णिनि aff. [Page258-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राधिवासिन्/ चक्रा m. " abode for चक्र(-va1ka) birds " , the orange-tree L.

"https://sa.wiktionary.org/w/index.php?title=चक्राधिवासिन्&oldid=352658" इत्यस्माद् प्रतिप्राप्तम्