चक्राधिवासी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राधिवासी, [न्] पुं, (चक् तृप्तौ + रक् । चक्रं तृप्तिजनकं अधिवासयतीति । अधि + वस् + णिच् + णिनिः ।) नागरङ्गवृक्षः । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=चक्राधिवासी&oldid=133511" इत्यस्माद् प्रतिप्राप्तम्