चक्राह्वः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्राह्वः, पुं, (चक्र इत्याह्वा संज्ञा यस्य ।) चक्रमर्द्दः । इति राजनिर्घण्टः ॥ (चक्रवाक- पक्षिविशेषः । यथा, भागवते । ३ । १० । २४ । “हंससारसचक्राह्वकाकोलूकादयः खगाः ॥” यथाच, हारीते प्रथमस्थाने ११ अध्याये । “चक्राह्वोऽतिकषायशुक्रजननो वृष्योऽतिरुच्यो- मृदुः ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्राह्वः&oldid=133515" इत्यस्माद् प्रतिप्राप्तम्