चक्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिय [cakriya], a. Going in a carriage, being on a journey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रिय mfn. belonging to a wheel or carriage RV. x , 89 , 4

चक्रिय mfn. going on a carriage , being on a journey AitBr. i , 14 , 4 ( gen. pl. याणाम्; fr. चक्रिन्and याSa1y. )

"https://sa.wiktionary.org/w/index.php?title=चक्रिय&oldid=352750" इत्यस्माद् प्रतिप्राप्तम्