चक्रीवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवान्, [त्] पुं, स्त्री, (“आसन्दीवदष्ठीव- च्चक्रीवदिति ।” ८ । ३ । १२ । चक्रशब्दस्य चक्री- भावः ततो निपातनात् साधुरिति ।) गर्द्दभः । इत्यमरः ॥ राजविशेषः । इति सिद्धान्तकौमुदी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत् पुं।

गर्दभः

समानार्थक:चक्रीवत्,वालेय,रासभ,गर्दभ,खर

2।9।77।2।1

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत्¦ पुंस्त्री॰ चक्रं तद्वद्भ्रमणमस्त्यस्य मतुप् आसन्दी-वदित्या॰ पा॰ नि॰।

१ गर्दभे अमरः।
“चक्रीवदङ्गरुहधूम्ररुचो विसस्रुः” साघः।

२ राजभेदे पु॰ सि॰ कौ॰। वैदिकप्रयोगे

३ चक्रयुक्तमात्रे च।
“सदोहविर्धानानिचक्रीवन्ति” कात्या॰ श्रौ॰

२४ ।

२३ ।

३० । सदोहविर्धानाग्नीध्राणि चक्रीवन्ति”

२४ ।

५ ।

२६ । स्त्रियां सर्व्वत्र ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत्¦ m. (-वान्)
1. An ass.
2. The name of a king. E. चक्र a wheel, वतु affix, and deriv. irr. rolling over like a wheel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत् [cakrīvat], m. An ass; Śi.5.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत्/ चक्री--वत् mfn. ( Pa1n2. 8-2 , 12 ) furnished with wheels , wheeled Ta1n2d2yaBr. A1s3vS3r. S3a1n3khS3r. Ka1tyS3r. La1t2y.

चक्रीवत्/ चक्री--वत् mfn. driving in a carriage Gaut.

चक्रीवत्/ चक्री--वत् m. an ass L.

चक्रीवत्/ चक्री--वत् m. N. of a prince Pa1n2. 8-2 , 12 Ka1s3.

चक्रीवत्/ चक्री--वत् n. a carriage A1pS3r. xv , 20 , 18.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रीवत् न.
(चक्री+मतुप्) पहियों से युक्त वाहन, मा.श्रौ.सू. 8.19.6 (मृत ‘आहितागिन्’ का शव इस पर श्मशान भूमि में ले जाया जाता है; 2.4.5.12, ला.श्रौ.सू. 1०.15.9.

"https://sa.wiktionary.org/w/index.php?title=चक्रीवत्&oldid=478274" इत्यस्माद् प्रतिप्राप्तम्