चक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ष, ल ङ वदे । इति कविकल्पद्रुमः ॥ (अदां- आत्मं-सकं-सेट् ।) वदः कथनम् । (दर्शने च इति केचित् ।) ल ङ, आचष्टे धर्म्मं धीरः । तृतीयस्वरानुबन्ध इति प्राञ्चः । इकार उच्चा- रणार्थ इति केचित् । छन्दसि नुणागमार्थ इति केचित् । वेदेषूच्चारणार्थ इति केचित् । अत्र बहवस्तु तृतीयस्वरो भ्रमकारितः किन्तु चतुर्थ- स्वरानुबन्धोऽयं निष्ठाया इम्निषेधार्थः तेन वर्ज्जनार्थे ख्याञकसाञादेशयोरप्राप्तौ आचष्टं वर्ज्जनमित्याहुः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ष¦ कथने त्यागे च अदा॰ आत्म॰ सक॰ सेट्। चष्टे। अख्यत्अख्यत त्यागे तु सम--क्षिष्ट चख्यौ चख्ये चचक्षे। भाष्यमते अक्शासोत् अक्शास्त। चक्शौ चक्शे। [Page2842-a+ 38] अनु + पश्चादुक्तौ
“परायतीं मातरमन्वचष्ट” ऋ॰

४ ।

१८ ।

३ । अभि + आभिमुख्येन दर्शने
“कदा चिकित्वो अभिचक्षसे नः” ऋ॰

५ ।

३ ।

९ । अव + अधोदर्शने।
“सुपर्णोऽवचक्षत क्ष्मां सोमः” ऋ॰

९ ।

७१ ।

९ । आ + आख्याने।
“विचक्षणः प्रस्तुतमाचचक्षे।
“स रावण-हृतां ताभ्यां वचसाचष्ट मैथिलीम्” रघुः। अनु + आ + अन्वाख्याने
“एतमेव तदन्वाचक्षते” शत॰ व्रा॰

२ ।

४ ।

४ ।

२ । अभि + आ + आभिमुख्येनाख्याने।
“अभ्याचष्टानुरागास्रैर-न्धीभूतेन चक्षुषा” भाग॰

१ ।

९ ।

११ ।
“अभ्याचष्टुं प्रच-क्रमे”

८ ।

५ ।

१४ । उद् + आ + उदाहरणे
“तस्मादध्वर्य्युरेव गोर्वीर्य्याण्युदाचष्टे” शत॰ व्रा॰

३ ।

३ ।

३ ।

४ । प्रति + आ + प्रत्याख्याने निराकरणे
“गुरुपुत्रीति कृत्वाऽहंप्रत्याचक्षे न दोषतः” भा॰ आ॰

७७ अ॰। वि + आ + व्याख्याने विवरणे।
“व्याचक्षाणस्य तु मे निदि-ध्यासस्व” शत॰ व्रा॰

१४ ।

५ ।

४ ।

४ । सम् + आ + सम्यगाख्याने।
“तत्सत्यं नः समाचक्ष्व” भाग॰

१ ।

४ ।

१३ । परि + परितः कथने विख्यातौ
“वेदप्रदानादाचार्य्यं पितरं परिचक्षते” मनुः। प्र + प्रकर्षेण कथने विख्यातौ।
“तं देवनिर्म्मितं देशं ब्रह्मा-वर्त्तं प्रचक्षते” मनुः
“दहति प्रेतमिति प्रचक्षते” रघुः। प्रति + प्रत्युत्तरोक्तौ प्रतिरूपोक्तौ च
“यदा तु सर्व्वभूतेषु दारु-ष्वग्निमिव स्थितम्। प्रतिचक्षीत मां लोकः” भाग॰

३ ।

९ ।

३ । वि + विशेषेण कथने विख्यातौ
“विश्वं विचक्षते धीराःयोगराद्धेन चक्षुषा” भाग॰

३ ।

११ ।

१७ । विचक्षणः। सम् + सम्यक्कथने।
“मेरोरप्यन्तरे पार्श्वे पूर्व्वं संचक्ष्वसञ्जय!” भा॰ भी॰

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ष (इङ्) चक्षिङ्¦ r. 2nd cl. (चष्टे)
1. To speak, to tell.
2. To see; (in this sense आङ् is usually prefixed.)
3. To eat. ख्या or कश are substitu- ted for the radical letters in several tenses of this verb. कथने त्यागे च अदा-आ-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्ष m. a false friend VarYogay. iv , 50.

"https://sa.wiktionary.org/w/index.php?title=चक्ष&oldid=352823" इत्यस्माद् प्रतिप्राप्तम्