चक्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम्, क्ली, (चक्ष्यते कथ्यते मद्यपानाय मद्य- पानेन सह वा । चक्ष + ल्युट् । यद्वा, चष्यते भक्ष्यते मद्यमनेनेति । चष + ल्युट् निपातनात् कान्तागमश्च ।) मद्यपानरोचकभक्ष्यद्रव्यम् । इति हेमचन्द्रः । ३ । ५ । ७१ ॥ (चक्ष + भावे ल्युट् ।) कथनम् । (दर्शनम् । यथा, ऋग्वेदे । १ । १३ । ५ । “स्तृणीत वर्हिरानुषग्घृतपृष्ठं मनीषिणः । यत्रामृतस्य चक्षणम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षणम् [cakṣaṇam], [चक्ष्-ल्युट् न ख्यादेशः]

Ved. 1 Appearance, new aspect; यत्रामृतस्य चक्षणम् Rv.1.13.5.

Speaking, saying.

Eating a relish to promote appetite.

"https://sa.wiktionary.org/w/index.php?title=चक्षणम्&oldid=352833" इत्यस्माद् प्रतिप्राप्तम्