चक्षास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षाः, [स्] पुं, बृहस्पतिः । इति त्रिकाण्डशेषः । उपाध्यायः । इत्युणादिकोषः ॥ (क्ली, दर्श- नम् । यथा, ऋग्वेदे । १ । ७ । ३ । “इन्द्रो दीर्घाय चक्षस आ सूर्य्यं रोहयद्दिवि । वि गोभिरद्रिमैरयत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चक्षास्&oldid=133530" इत्यस्माद् प्रतिप्राप्तम्