चञ्चा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा, स्त्री, (चञ्च + अच् + टाप् ।) नलनिर्म्मिता । चाच इति भाषा । (चञ्चेव मनुष्यः । इति इवार्थे कन् ततः “लुम्मनुष्ये ।” ५ । ३ । ९८ । इति कनो लुप् ।) तृणनिर्म्मितपूरुषः । इति मेदिनी । चे । ५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा¦ स्त्री चन्च--अच्। नलनिर्म्मिते कटभेदे (चां च)मेदि॰। चञ्चेवेति इवार्थे कन्
“लुव् मनुष्ये” इति तस्यलुप्। तृणमयपुरुषे लुपिव्यक्तिवचनत्वात् स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा¦ f. (-ञ्चा)
1. A mat, a stool, &c. made of reeds or basket work.
2. A puppet of grass or reeds, a man of straw. E. चञ्च् to go, अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चञ्चा f. anything made of cane or reeds , basket-work L.

चञ्चा f. = ञ्चा-पुरुषPa1n2. 1-2 , 52 Va1rtt. 5 Pat. Pa1n2. 4 f. , Pat. and Ka1s3.

चञ्चा f. of चSee.

"https://sa.wiktionary.org/w/index.php?title=चञ्चा&oldid=353383" इत्यस्माद् प्रतिप्राप्तम्