चतुःपञ्चाशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुःपञ्चाशत्¦ त्रि॰ चतुरधिका पञ्चाशत्। (चौयान्न)

१ चतुरधिकपञ्चाशत्संख्यायां

२ तत्संख्यान्विते च
“पशु-पुरोडाशोहविस्तच्चतुःपञ्चाशत्” शत॰ व्रा॰

६ ।

२ ।

२ ।

३७ । ततः पूरणार्थे डट्। चतुःपञ्चाश तत्संख्यापूरणे त्रि॰स्त्रियां ङीप्। वा रस्य षत्वे चतुष्पञ्चाश इत्यप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=चतुःपञ्चाशत्&oldid=354543" इत्यस्माद् प्रतिप्राप्तम्