चतुश्चत्वारिंशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुश्चत्वारिंशत्¦ स्त्री चतुरधिका चत्वारिंशत्। (चोया-ल्लिश)

१ चतुरधिकचत्वारिंशत्संख्यायां

२ तत्संख्यान्वितेच। परणे डट्। चतुश्चत्वारिंश तत्संख्यापूरणे त्रि॰स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चतुश्चत्वारिंशत्/ चतुश्--चत्वारिंशत् ( चत्) f. 44 VS. xviii , 25 S3Br. viii S3a1n3khS3r. RPra1t.

"https://sa.wiktionary.org/w/index.php?title=चतुश्चत्वारिंशत्&oldid=356121" इत्यस्माद् प्रतिप्राप्तम्