चन्द्रमा
सम्स्कृतम्[सम्पाद्यताम्]
नामः[सम्पाद्यताम्]
अनुवादाः[सम्पाद्यताम्]
- आम्गलम्-moon()
- मलयालम्-ചന്ദ്രൻ ശശി
- हिन्दि-चान्द्()
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-
- तमिल्-
- पोलिष्-, (pl)
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
वाचस्पत्यम्[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चन्द्रमा¦ स्त्री चन्द्रेण मीयते मा--घञर्थे क। नदीभेदे।
“कौशिकी मिश्रपा शोणं बाहुदामथ चन्द्रमाम्” भा॰भी॰
९ अ॰ भारतवर्ष नदीकथने।
Monier-Williams[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चन्द्रमा/ चन्द्र--मा f. N. of a river MBh. vi , 337 (See. -मसा.)
Purana index[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--see Soma; the eighth तनु of महा- deva; wife रोहिणि and son Budha. Br. II. १०. ८३.
(II)--a दानव. Br. III. 6. 8.