चन्द्रमा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

zh-चन्द्रमा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमा¦ स्त्री चन्द्रेण मीयते मा--घञर्थे क। नदीभेदे।
“कौशिकी मिश्रपा शोणं बाहुदामथ चन्द्रमाम्” भा॰भी॰

९ अ॰ भारतवर्ष नदीकथने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमा/ चन्द्र--मा f. N. of a river MBh. vi , 337 (See. -मसा.)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see Soma; the eighth तनु of महा- deva; wife रोहिणि and son Budha. Br. II. १०. ८३.
(II)--a दानव. Br. III. 6. 8.
"https://sa.wiktionary.org/w/index.php?title=चन्द्रमा&oldid=499514" इत्यस्माद् प्रतिप्राप्तम्