चम्पक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पकम्, क्ली, (चम्पति सद्गन्धं गच्छतीति । चम्प + ण्वुल् ।) कदलीफलविशेषः । चा~पा कला इति भाषा । अस्य गुणाः । वातपित्तनाशित्वम् । गुरुत्वम् । वीर्य्यकारित्वम् । अतिशीतत्वम् । रसे पाके मधुरत्वञ्च । इति राजवल्लभः ॥ (चम्पकस्य इदम् । चम्पक + अण् । ततोऽणोलुक् ।) चम्पक- पुष्पम् ॥ (सांख्यशास्त्रोक्तसिद्धिभेदः । यथा, -- “न्यायेन स्वयं परीक्षितमप्यर्थं तावन्न श्रद्दधते यावद्गुरुशिष्यसब्रह्मचारिभिःसह न संवाद्यते । अतः सुहृदां गुरुशिष्यसब्रह्मचारिणां संवाद- कानां प्राप्तिः सुहृत्प्राप्तिः सा सिद्धिश्चतुर्थी चम्पकमुच्यते ॥”)

चम्पकः, पुं, (चम्पयति सद्गन्धादिकं गच्छतीति । चम्प + ण्वुल् ।) वृक्षविशेषः । चा~पा इति भाषा । तत्पर्य्यायः । चाम्पेयः २ हेमपुष्पकः ३ । इत्यमरः । २ । ४ । ६३ ॥ स्वर्णपुष्पः ४ शीतल- च्छदः ५ सुभगः ६ भृङ्गमोही ७ शीतलः ८ भ्रमरातिथिः ९ सुरभिः १० दीपपुष्पः ११ स्थिर- गन्धः १२ अतिगन्धकः १३ स्थिरपुष्पः १४ हेम- पुष्पः १५ पीतपुष्पः १६ हेमाह्वः १७ सुकुमारः १८ वनदीपः १९ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शिशिरत्वम् । दाहकुष्ठकण्डूव्रण- नाशित्वम् । गुणाढ्यो राजचम्पकः । इति राजनिर्घण्टः ॥ कषायत्वम् । मधुरत्वम् । विष- कृमिकृच्छ्रकफवातास्रपित्तनाशित्वञ्च । इति भाव- प्रकाशः ॥ पनसफलकोषैकदेशावयवश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पक¦ पु॰ चपि--ण्वुल्। (चां पा) प्रसिद्धपुष्पप्रधाने

१ वृक्षभेदे अमरः।
“चम्पकः कटुकस्तिक्तः कषायो मधु-रोहिमः। विषकृमिहरः कृच्छ्रकफवाता म्लपित्तहृत्” भावप्र॰ तद्गुणा उक्ताः।

२ तत्पुष्पादौ न॰
“व्यालोकयच्च-म्पककोरकाबलीः” नैष॰।
“उन्निद्रपुष्पचनचम्पकपिङ्ग-भासा” माषा।

३ पनसफलैकभागभेदे (चां पी) ख्यातेपदार्थे (चां पाकला) प्रसिद्धे

४ कदलीभेदे पु॰ तत्फले न॰राजनि॰।
“चम्पकं वातपित्तघ्नं गुरु वीर्य्यकरं तथा। अतिशीतं रसे पाके मधुरं कथितं बुधेः” भावप्र॰ तद्गुणाउक्ताः।

५ साङ्ख्यमतसिद्धे सिद्धिभेदे
“न्यायेन स्वयंपरीक्षितमप्यर्थं तावन्न श्रद्दवते यावद्गुरुशिष्यसब्रह्म-चारिभिः सह न संवाद्यते अतः सुहृदां गुरुशिष्य-सब्रह्मचारिणां संवादकानां प्राप्तिः सुहृत्प्राप्तिः सासिद्धिश्चतुर्थी चम्पकमुच्यते इति” सांख्यशास्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पक¦ m. (-कः)
1. A tree bearing a yellow fragrant flower, (Michelia champaca.)
2. A division of the jack fruit. n. (-कं) The flower of the Champa.
2. A variety of the banana or plantain, (the fruit.) E. चपि to shine, &c. affix ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पकः [campakḥ], [चम्प-ण्वुल्]

A tree bearing yellow, fragrant flowers.

A kind of perfume.

कम् A flower of this tree; अद्यापि तां कनकचम्पकदामगौरीम् Ch. P.1.

The fruit of a variety of plantain. -Comp. -चतुर्दशीf. The fourteenth day of the bright half of Jyeṣṭha.

माला N. of a neck-garment worn by women.

a garland of Champaka flowers.

a kind of metre (see App.). -रम्भा a species of plantain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चम्पक m. Michelia Campaka (bearing a yellow fragrant flower) MBh. R. etc.

चम्पक m. a kind of perfume VarBr2S. lxxvii , 7

चम्पक m. a particular part of the bread-fruit W.

चम्पक m. N. of a man Ra1jat. vii

चम्पक m. of a relation of the जैनमेरु-तुङ्ग

चम्पक m. of a country Buddh.

चम्पक n. the flower of the Campaka tree MBh. Sus3r. etc.

चम्पक n. the fruit of a variety of the plantain L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAṀPAKA : A vidyādhara. Once he visited the banks of river Yamunā with his wife Madālasā when they got from the forest nearby a child. The child in later years became famous as Ekavīra, founder of the Hehaya dynasty. (See EKAVĪRA).


_______________________________
*1st word in right half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चम्पक&oldid=429468" इत्यस्माद् प्रतिप्राप्तम्